A 1378-9(3) Tattvaśekhara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1378/9
Title: Tattvaśekhara
Dimensions: 27.5 x 12 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2519
Remarks:


Reel No. A 1378-9 Inventory No. 94132

Title Tatvaśekhara

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged upper and lower left-hand corner, missing 16v–17r, available fols. 15r—27v

Size 27.5 x 12.0 cm

Folios 12

Lines per Folio 9

Foliation figures on the veso, in the upper left-hand margin under the marginal title [///]and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/2519

Manuscript Features

Excerpts

Beginning

tiryato 'bhayam iti śāṃtyādiguṇayogenāyam evādhika iti nirṇītatvāc ca ||

jaṛṃbhitat tu dhanur dṛṣṭavā śai(2)vaṃ viṣṇuparākramaiḥ ||

adhike menire viṣṇuṃ devās sarṣigaṇās tad eti

devaiḥ parīkṣāpūrvakan nirṇītapra(3)kārasya paraśurāmeṇoktattvāt ||

tasmin rudrasamīpaṃ gatavati tasmin dhyānapare sthitavati tvaṃ

kaṃ dhyāya(4)sīti pṛṣṭavati || (fol. 15r1–4)

End

kṣīyaṃte cāsyakarmāṇīti vidayā puṇyapāpayor nāśotpatteś ca vidyāyāḥ karmāṃgatvā(8)bhāvād vidyāniṣṭhakarmānutiṣṭhatīty etat kim iti cet | vidyāṃ prati karmaṇoṃgatvād anutiṣṭhati || yāvaj jīvaṃ (9) karmānuṣṭhānakathanaṃ cāviraktānāṃ jñānakarmasamuccayaupāya iti pakṣopy anupapannaḥ ||

avidyayā mṛtyuṃ (fol. 27v7–9)

«Sub-colophon:»

|| iti śrītattvaśe(1)ṣare dvitīyaprakaraṇam || 3 || (exp.11b9–12t1)

Microfilm Details

Reel No. A 1378/9e

Date of Filming 24-11-1989

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposure 11b(fol.15r)–23(27v)

Catalogued by MS/SG

Date 17-08-2006

Bibliography