A 1378-9(3) Tattvaśekhara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1378/9
Title: Tattvaśekhara
Dimensions: 27.5 x 12 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2519
Remarks:
Reel No. A 1378-9 Inventory No. 94132
Title Tatvaśekhara
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged upper and lower left-hand corner, missing 16v–17r, available fols. 15r—27v
Size 27.5 x 12.0 cm
Folios 12
Lines per Folio 9
Foliation figures on the veso, in the upper left-hand margin under the marginal title [///]and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 6/2519
Manuscript Features
Excerpts
Beginning
tiryato 'bhayam iti śāṃtyādiguṇayogenāyam evādhika iti nirṇītatvāc ca ||
jaṛṃbhitat tu dhanur dṛṣṭavā śai(2)vaṃ viṣṇuparākramaiḥ ||
adhike menire viṣṇuṃ devās sarṣigaṇās tad eti
devaiḥ parīkṣāpūrvakan nirṇītapra(3)kārasya paraśurāmeṇoktattvāt ||
tasmin rudrasamīpaṃ gatavati tasmin dhyānapare sthitavati tvaṃ
kaṃ dhyāya(4)sīti pṛṣṭavati || (fol. 15r1–4)
End
kṣīyaṃte cāsyakarmāṇīti vidayā puṇyapāpayor nāśotpatteś ca vidyāyāḥ karmāṃgatvā(8)bhāvād vidyāniṣṭhakarmānutiṣṭhatīty etat kim iti cet | vidyāṃ prati karmaṇoṃgatvād anutiṣṭhati || yāvaj jīvaṃ (9) karmānuṣṭhānakathanaṃ cāviraktānāṃ jñānakarmasamuccayaupāya iti pakṣopy anupapannaḥ ||
avidyayā mṛtyuṃ (fol. 27v7–9)
«Sub-colophon:»
|| iti śrītattvaśe(1)ṣare dvitīyaprakaraṇam || 3 || (exp.11b9–12t1)
Microfilm Details
Reel No. A 1378/9e
Date of Filming 24-11-1989
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks text on the exposure 11b(fol.15r)–23(27v)
Catalogued by MS/SG
Date 17-08-2006
Bibliography